3 bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

३ बोधिचित्तपरिग्रहो नाम तृतीयः परिच्छेदः

3 bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ|



adhunā pāpadeśanānantaraṃ puṇyānumodanāmāha-



apāyaduḥkhaviśrāmaṃ sarvasattvaiḥ kṛtaṃ śubham|

anumode pramodena sukhaṃ tiṣṭhantu duḥkhitāḥ||1||



narakādigatau duḥkhamanubhavanto hi pariśrāntāḥ sukṛtavipākamadhigamya pratilabdhasukhā viśrāmyanti kiyatkālam| anumode prasādena iti saṃpraharṣayāmi prasannacittaḥ| anumodanāpi trividhā-manasā kāyena vācā ca| tatra prasannacittaḥ saṃpraharṣayati manasā, kāyena romaharṣaśrupātagātrakampādikamanubhavan, vācā ca saṃprahṛṣṭacetanaḥ tathāvidhāmeva vācamuccārayan, sādhu kṛtaṃ bhadrakaṃ kṛtamiti| sukhaṃ tiṣṭhantu duḥkhitā iti yadarthaṃ taistatkarma kṛtam, tadapi teṣāṃ samṛdhyatu iti bhāvaḥ||



laukikaṃ karmānumodya lokottaramanumodamānaḥ prāha-



saṃsāraduḥkhanirmokṣamanumode śarīriṇām|

bodhisattvatvabuddhatvamanumode ca tāyinām||2||



duḥkhanirmokṣamiti śrāvakabodhiḥ pratyekabuddhabodhirvā| cittaṃ vā tadarthamutpāditaṃ tathocyate| tadā bodhitrayamapi tadgāhaḥ| śarīriṇāmiti prāṇinām| bodhisattvatvabuddhatvamiti bodhisattvatvaṃ bhagavatāṃ hetvavasthām, buddhatvaṃ phalāvasthāmiti| tāyināmiti svādhigatamārgadeśakānām| yaduktam-tāyaḥ svadṛṣṭamārgoktiḥ iti| tadvidyate yeṣāmiti| athavā-tāyaḥ saṃtānārthaḥ āsaṃsāramapratiṣṭhitanirvāṇatayāvasthāyinām||



bodhisattvānāṃ puṇyānumodanāṃ kurvannāha-

cittotpādasamudrāṃśca sarvasattvasukhāvahān|

sarvasattvahitādhānānanumode ca śāsinām||3||



cittotpādāḥ pratikṣaṇabhāvino'paryantāgādhatayā samudrā iva samudrāḥ tān| kiṃbhūtān ? sarvasattvasukhāvahān sarvasattvānāṃ sukhamāvahantīti tadrasaikanimnasvabhāvānityarthaḥ| sarvasattvahitādhānāniti hitavidhāyakān| śāsināmiti śāsanaṃ śāsaḥ buddhatvopāyābhyāsaḥ, tadarthatvādupacārāt| tadvidyate yeṣāmiti śāsino bodhisattvāḥ| taduktam-



upāyābhyāsa evāyaṃ tādarthyācchāsanaṃ matam| iti||



athavā-śāsituṃ śīlaṃ yeṣāmiti śāsinaḥ| bodhisattvā hi dānādibhiḥ saṃgrahavastubhiḥ sattvān saṃgṛhya sanmārge'vatārayanti||



etāvatā anumodanā kathitā| adhyeṣaṇāṃ kathayannāha-

sarvāsu dikṣu saṃbuddhān prārthayāmi kṛtāñjaliḥ|

dharmapradīpaṃ kurvantu mohādduḥkhaprapātinām||4||



dharmapradīpaṃ kurvantviti ajñānatamovṛtānāṃ sattvānāṃ mārgāmārgaviśeṣaparijñānavikalānāṃ dharmadeśanātmakamālokaṃ kurvantu||



etāvatā adhyeṣaṇā kathitā| yācanāmupadarśayannāha-

nirvātukāmāṃśca jinān yācayāmi kṛtāñjaliḥ|

kalpānanantāṃstiṣṭhantu mā bhudandhamidaṃ jagat||5||



kṛtakṛtyatayā parinirvāṇaṃ gantumanasaḥ| aparyantakalpān sthitaye yācayāmi| mā bhūdandhamiti pūrvavanmārgājñānaniścetanaṃ mā bhūt| anenāpi yācanā proktā||



yācanānāntaramidānīṃ pariṇāmanāmāha-



evaṃ sarvamidaṃ kṛtvā yanmayāsāditaṃ śubham|

tena syāṃ sarvasattvānāṃ sarvaduḥkhapraśāntikṛt||6||



evamuktakrameṇa sarvamidaṃ pūjāpāpadeśanāpuṇyānumodanādi kṛtvā vidhāya yanmayā āsāditaṃ prāptaṃ śubhaṃ sukṛtaṃ tena śubhena syāṃ bhaveyaṃ sarvasattvānāṃ samastaprāṇabhṛtāṃ sarvaduḥkhapraśāntikṛditi niḥśeṣavyasanapraśamanasamartho bhaveyam||



iti sāmānyena pariṇamayya punarviśeṣeṇāha-

glānānāmasmi bhaiṣajyaṃ bhaveyaṃ vaidya eva ca|

tadupasthāyakaścaiva yāvadrogāpunarbhavaḥ||7||



teneti sarvatra yathāyogaṃ saṃbandhanīyam| glānānāmiti vyādhipīḍitānām| bhaiṣajyamiti auṣadham| vaidyaścikitsakaḥ| tadupasthāyakaḥ tasya glānasya paricārakaḥ| rogāpunarbhava iti yāvad vyādhinivṛttiḥ syāt||



kṣutpipāsāvyathāṃ hanyāmannapānapravarṣaṇaiḥ|

durbhikṣāntarakalpeṣu bhaveyaṃ pānabhojanam||8||



kṣud bubhukṣā| pipāsā tṛṣṇā| tayorvyathā, tābhyāṃ vā vyathā| tāṃ hanyāṃ nivarteyam| annapānapravarṣaṇaiḥ prabandhāhārapānasaṃpādanaiḥ| durbhikṣāntarakalpeṣviti-



kalpasya śastrarogābhyāṃ durbhikṣeṇa ca nirgamaḥ| iti||



tatra daśavarṣāyuṣi prajāyāmantarakalpaparyante durbhikṣeṇa saṃvartaḥ prādurbhavati varṣān sapta, māsān sapta, divasānapi saptaiva| yaduktam-



kalpasya śastrarogābhyāṃ durbhikṣeṇa vinirgamaḥ|

divasān sapta māsāṃśca varṣāścaiva yathākramam||iti|



tatra annapānābhāvādanyonyamāṃsāsthibhakṣaṇameva āhāraḥ| tadapi kecidalabhamānā āhāravaikalyācca mriyante| tatra bhaveyaṃ pānabhojanam||



daridrāṇāṃ ca sattvānāṃ nidhiḥ syāmahamakṣayaḥ|

nānopakaraṇākārairupatiṣṭheyamagrataḥ||9||



daridrāṇāmiti dhanavikalānām| akṣaya iti ākṛṣyamāṇadhano'pi yo na kṣīyate| nānopakaraṇākārairiti śayanāsanavasanabhojanābharaṇavilepanaprabhṛti yadyadabhilaṣanti sattvāḥ, taistairupakaraṇaviśeṣākāraiḥ ahameva upatiṣṭheyaṃ pratyupasthito bhaveyam| teṣāṃ daridrāṇāṃ sattvānāmagrataḥ purataḥ| idaṃ ca pariṇāmanamāryavajradhvajasūtre vistareṇa pratipāditam| tatredamuktam-



sa tāni kuśalamūlāni pariṇāmayan evaṃ pariṇāmayati-anenāhaṃ kuśalamūlena sarvasattvānāṃ layanaṃ bhaveyaṃ sarvaduḥkhaskandhavinivartanatayā| sarvasattvānāṃ trāṇaṃ bhaveyaṃ sarvakleśaparimocanatayā| sarvasattvānāṃ śaraṇaṃ bhaveyaṃ sarvabhayārakṣaṇatayā| sarvasattvānāṃ gatirbhaveyaṃ sarvabhūmyanugamanatayā| sarvasattvānāṃ parāyaṇaṃ bhaveyamatyantayogakṣemapratilambhanatayā| sarvasattvānāmāloko bhaveyaṃ vitimirajñānasaṃdarśanatayā| sarvasattvānāmulkā bhaveyamavidyātamondhakāravinivartanatayā| ityādi vistaraḥ| idamuktvā punaridamāha-tatrādhyāśayataḥ pariṇamayatio na vacanamātreṇa| taccodagracittaḥ pariṇamayati| hṛṣṭacittaḥ pariṇamayati| prasannacittaḥ pariṇamayati| pramuditacittaḥ strigdhacittaḥ pariṇamayati| maitracittaḥ premacitto'nugrahacitto hitacittaḥ sukhacittaḥ pariṇamayati| iti vistaraḥ||



idānīmātmabhāvādiparityāgaṃ kurvannāha-

ātmabhāvāṃstathā bhogān sarvatryadhvagataṃ śubham|

nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye||10||



ātmabhāvāniti sarvagaticyutyupapattiṣu sarvakāyān| nirapekṣaḥ sarvaprakāreṇa nirāsaṅga ityarthaḥ| tyajāmi utsṛjāmi| dadāmītyarthaḥ| bhogāniti upabhogyavastūni hayagajarathaprāsādādyāśrayastrakcandanavastrābharaṇakanyādīni| sarvatryadhvagataṃ śubhamiti sarvatraidhātukasaṃgṛhītaṃ puṇyāneñjayasvabhāvam| yadi vā dānaśīlādiprasūtaṃ bhāvanāmayaṃ ca| tryadhvagatam atītānāgatapratyutpannam| syādetat-anāgatasya asatsvabhāvasya ko'yamutsargo nāma ? satyam| kiṃ tu tatsaṃbhavakāle tatrāsaṅganivāraṇārthamevamucyate, idānīmeva tatparityāgāt, āśayasya viśuddhivardhanārthaṃ ca| etadevāha-nirapekṣa iti| tadvipākasya svārthe'napekṣaḥ| kimarthamevamanuṣṭhīyate ityāha-sarvasattvārthasiddhaye iti| sarvasattvānāṃ traidhātukavartināmabhyudayaniḥśreyasalakṣaṇārthaniṣpattaye| atītānāgataśubhotsargastu āryākṣayamatisūtre'bhihitaḥ| yaduktam-



kuśalānāṃ ca cittacaitasikānāmanusmṛtiḥ, anusmṛtya ca bodhipariṇāmanā, ida matītakauśalyam| yā anāgatānāṃ kuśalamūlānāṃ nidhyaptirbodherāmukhīkarmasamanvāhāraḥ, ye ye utpatsyante kuśalāścittotpādāḥ, tānanuttarāyāṃ samyaksaṃbodhau pariṇāmayiṣyāmi| idamanāgatakauśalyam| iti vistaraḥ| sarvatyāgādhimuktiṃ paripūrye parityāgacittavegāt tena kāyaprayogeṇa utsṛṣṭasarvaparigrahaḥ| sarvaparigrahamūlādbhavaduḥkhādvimukto mukta ityucyate| iti vistaraḥ||



nanu ca ātmārthamapi kiṃcidrakṣitumucitamiti mātsaryaṃ nirākurvannāha-

sarvatyāgaśca nirvāṇaṃ nirvāṇārthi ca me manaḥ|

tyaktavyaṃ cenmayā sarva varaṃ sattveṣu dīyatām||11||



sarveṣāṃ sāsravātmabhāvādīnāṃ nirvāṇaṃ mokṣaḥ| tadarthi ca me manaḥ, tadarthi ca mama cittam| tyaktavyaṃ cediti| nirvāṇasamaye yadi sarvamātmabhāvādi avaśyaṃ parityajya yātavyaṃ mayā, tadā varaṃ sattveṣu dīyatām, kimanena mātsaryahetunā vidhṛteneti bhāvaḥ||



tasmādidamihānurūpamityāha-

yaścāsukhīkṛtaścātmā mayāyaṃ sarvadehinām|



yathākāmaṃgamakāritāyāṃ niyukto mayāyamātmā kāyaḥ| sarvadehināṃ sarvasattvānāṃ kṛte| etadeva darśayannāha-

ghrantu nindantu vā nityamākirantu ca pāṃsubhiḥ||12||



krīḍantu mama kāyena hasantu vilasantu ca|

dattastebhyo mayā kāyaścintayā kiṃ mamānayā||13||



kārayantu ca karmāṇi yāni teṣāṃ sukhāvaham|



daṇḍādibhistāḍayantu vā, avarṇavādairjugupsantu, ākirantu ca pāṃsubhiḥ, dhūlibhiravakirantu| dattastebhyo mayā kāya iti, sarvaḥ sarveṇa mayā teṣāṃ parityaktaḥ, kiṃ mama samaviṣamacintayā ? kārayantu karmāṇīti anavadyāni| etadevāha-



anarthaḥ kasyacinmā bhūnmāmālambya kadācana||14||



aniṣṭaṃ kasyacitprāṇino mā bhūt, māmāśritya kadācana, iha paratra vā||

yeṣāṃ kruddhāprasannā vā māmālambya matirbhavet|

teṣāṃ sa eva hetuḥ syānnityaṃ sarvārthasiddhaye||15||



yeṣāṃ kruddhā yeṣāmaprasannā vā matiścittaṃ bhavet, teṣāṃ kruddhāprasannamatīnāṃ sa eva hetuḥ syāt, kruddhā aprasannā matireva| puṃstvaṃ tu tacchabdasya hetusamānādhikaraṇatayā| sarvārthasiddhaya iti ātmaparābhyudayaniḥśreyasaniṣpattaye||



abhyākhyāsyanti māṃ ye ca ye cānye'pyapakāriṇaḥ|

utprāsakāstathānye'pi sarve syurbodhibhāginaḥ||16||



abhyākhyāsyanti iti mithyāropitadoṣeṇa dūṣayiṣyanti| anye'pi ye kāyikaṃ mānasikaṃ vā apakāraṃ kariṣyanti| utprāsakā iti upahāsakāḥ, viḍambakāriṇo vā| tathā anye'pi udāsīnāḥ prasannāśca| sarve bhaveyurbuddhatvalābhinaḥ||



anāthānāmahaṃ nāthaḥ sārthabāhaśca yāyinām|

pārepsūnāṃ ca naubhūtaḥ setuḥ saṃkrama eva ca||17||



anāthānāmiti sāṃnāyyānveṣiṇām| sārthavāhaśca yāyināmiti sārthamukhyo mārgaprapannānām| pārepsūnāmiti nadyādīnāṃ pārimakūlaṃ gantukāmānām||



dīpārthināmahaṃ dīpaḥ śayyā śayyārthināmaham|

dāsārthināmahaṃ dāso bhaveyaṃ sarvadehinām||18||



dīpārthināmiti andhakārāvasthitānām| śayyārthināmiti śayanābhilāṣiṇām| dāsārthināmiti upasthānārthaṃ ye bhṛtyakarmakarādīnicchanti||



cintāmaṇirbhadraghaṭaḥ siddhavidyā mahauṣadhiḥ|

bhaveyaṃ kalpavṛkṣaśca kāmadhenuśca dehinām||19||



cintāmaṇiriti cintitaphaladātā ratnaviśeṣaḥ| bhadraghaṭa iti yadyadvastu abhilaṣitamabhisaṃdhāya asmin hastaṃ prakṣipet, tatsarvaṃ saṃpadyate| siddhavidyeti siddhamantraḥ yadyatkarma tayā kriyate, tatsarvaṃ sidhyati| mahauṣadhiriti yadekaiva sarvopadravapīḍāpraśamanahetuḥ| kalpavṛkṣaśceti kalpitārthasaṃpādako vṛkṣaviśeṣaḥ| kāmadhenuśceti yā vāñchitadohaṃ duhyate||



pṛthivyādīni bhūtāni niḥśeṣākāśavāsinām|

sattvānāmaprameyāṇāṃ yathābhogānyanekadhā||20||



evamākāśaniṣṭhasya sattvadhātoranekadhā|

bhaveyamupajīvyo'haṃ yāvatsarve na nirvṛtāḥ||21||



pṛthivyādīnīti pṛthivī vasaṃdharā| ādiśabdādāpastejo vāyuriti catvāri mahābhūtāni| tāni yathā śayanāśanasasyaphalamūlādyādhāratayā , tathā yānāvagāhanādihetutayā| evamanyatrāpi yojyam| anantākāśadhatuvyāpināmasaṃkhyānāṃ sattvānāṃ paribhogamupayānti, evameva ahamapi sarvasattvānāmanekaprakāreṇa upabhogyo bhaveyam| yāvatsarve na nirvṛtā iti yāvat sarve na saṃsāraduḥkhavinirmuktāḥ||



tasmādeṣāmātmabhāvādīnāmutsargaḥ kāryo bodhyarthinā| etacca dānamativistareṇa śikṣāsamuccaye pradarśitam| tadyathā tatraiva bodhisattvaprātimokṣe kathitam-



punaraparaṃ śāriputra bodhisattvaḥ sarvadharmeṣu parakīyasaṃjñāmutpādayati, na kaṃcidbhāvamupādatte| tatkasya hetoḥ ? upādānaṃ hi bhayamiti|



idamuktvā tatraiva punaridamuktam-

tathā cittaśūrāḥ khalu punaḥ śāriputra bodhisattvā bhavanti| yāvat svahastaparityāgī bhavati, pādaparityāgī nāsāparityāgī śīrṣaparityāgī aṅgapratyaṅgaparityāgī, yāvat sarvasvaparityāgīti||



evaṃ nārāyaṇaparipṛcchāyāmapyabhihitam-

na taddhastu upādātavyaṃ yasmin vastuni nāsya tyāgacittamutpadyeta, na tyāgabuddhiḥ krameta, iti yāvat, api tu khalu punaḥ kulaputra bodhisattvena mahāsattvena evaṃ cittamutpādayitavyam-ayaṃ mamātmabhāvaḥ sarvasattvebhya utsṛṣṭaḥ parityaktaḥ, prāgeva bāhyāni vastūni| iti vistaraḥ||



tathā āryākṣayamatisūtre'pi deśitam-



ayaṃ mayā kāyaḥ sarvasattvānāṃ kiṃkaraṇīyeṣu kṣapitavyaḥ| tadyathā imāni catvāri mahābhūtāni pṛthivīdhāturabdhātustejodhāturvāyudhātuśca nānāsukhaiḥ nānāparyāyaiḥ nānārambaṇaiḥ nānopakaraṇaiḥ nānāparibhogaiḥ sattvānāmupabhogaṃ gacchanti, evameva ahamimaṃ caturmahābhūtasamucchrayaṃ kāyaṃ nānāsukhaiḥ nānāparyāyaiḥ nānārambaṇaiḥ nānopakaraṇaiḥ nānāparibhogairvistareṇa sarvasattvānāmupajīvyaṃ kariṣyāmīti vistaraḥ||



taccittaratnentyārabhya sarvamidaṃ pūrvakaṃ bodhicittasaṃvaragrahaṇāya prayogo veditavyaḥ| tadevaṃ pūjādi vidhāya ātmabhāvādidānamutsṛjya pratipannabodhicittānuśaṃsaḥ kṣaṇasaṃpadaṃ paramadurlabhāmavetya śraddhāmūlaṃ dṛḍhamupasthāpya sattvānatrāṇānaparāyaṇān karuṇāyamānaḥ svasukhanirapekṣaḥ paraduḥkhaduḥkhī tatsamuddharaṇāśayābhiprāyo buddhatvameva tadupāyaṃ samutpaśyan tatra baddhasaṃnāhaḥ-



yadātmanaḥ pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyam|

tadātmanaḥ ko viśeṣo yattaṃ rakṣāmi netaram||iti|



tena ātmanaḥ sattvadhātośca-

duḥkhāntaṃ kartukāmena sukhāntaṃ gantumicchatā|

śraddhāmūlaṃ dṛḍhīkṛtya bodhau kāryā matirdṛḍhā||iti||



samyaksaṃbodhicittamutpādayitumupakramate-

yathā gṛhītaṃ sugatairbodhicittaṃ purātanaiḥ|

te bodhisattvaśikṣāyāmānupūrvyā yathā sthitāḥ||22||



yenāśayena sarvasattvānāṃ sarvaduḥkhaprahāṇārtham| yadi vā yathā gṛhītaṃ tadeva bhagavanto jānanti| bodhicittamiti bodhirbuddhatvaṃ sarvāvaraṇaprahāṇāt sarvadharmaniḥsvabhāvatādhigamaḥ| etacca sapracayaṃ prajñāparicchede vakṣyāmaḥ| tatra cittamadhyāśayena tatprāptaye manasikāraḥ-buddho bhaveyaṃ sarvasattvahitasukhasaṃpādanāyetyarthaḥ|| iti pūrvārdhena bodhicittotpādaṃ pratipādya śikṣāsaṃvaragrahaṇaṃ pratipādayannāha-te bodhisattvetyādi| bodhisattvaśikṣā yadutpāditabodhicittena bodhisattvena sadā karaṇīyam, tatretyarthaḥ| ānupūrvīti anu..........



tadvadutpādayāmyeṣa bodhicittaṃ jagaddhite|

tadvadeva ca tāḥ śikṣāḥ śikṣiṣyāmi yathākramam||23||



evaṃ gṛhītvā matimān bodhicittaṃ prasādataḥ|

punaḥ puṣṭasya puṣṭayarthaṃ cittamevaṃ praharṣayet||24||



adya me saphalaṃ janma sulabdho mānuṣo bhavaḥ|

adya buddhakule jāto buddhaputro'smi sāṃpratam||25||



tathādhunā mayā kāryaṃ svakulocitakāriṇām|

nirmalasya kulasyāsya kalaṅko na bhavedyathā||26||



andhaḥ saṃkārakūṭebhyo yathā ratnamavāpnuyāt|

tathā kathaṃcidapyetad bodhicittaṃ mamoditam||27||



jaganmṛtyuvināśāya jātametadrasāyanam|

jagaddāridyaśamanaṃ nidhānamidamakṣayam||28||



jagadvayādhipraśamanaṃ bhaiṣajyamidamuttamam|

bhavādhvabhramaṇaśrāntajagadviśrāmapādapaḥ||29||



durgatyuttaraṇe setuḥ sāmānyaḥ sarvayāyinām|

jagatkleśopaśamana uditaścittacandramāḥ||30||



jagadajñānatimiraprotsāraṇamahāraviḥ|

saddharmakṣīramathanānnavanītaṃ samutthitam||31||



sukhabhogabubhukṣitasya vā janasārthasya bhavādhvacāriṇaḥ|

sukhasatramidaṃ hyupasthitaṃ sakalā bhyāgatasattvatarpaṇam||32||



jagadadya nimantritaṃ mayā sugatatvena sukhena cāntarā|

purataḥ khalu sarvatāyināmabhinandantu surāsurādayaḥ||33||



iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ

bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ||